A Review Of bhairav kavach

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥

ಕಥಯಾಮಿ ಶೃಣು ಪ್ರಾಜ್ಞ ಬಟೋಸ್ತು ಕವಚಂ ಶುಭಮ್

षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥

श्रद्धयाऽश्रद्धया वापि पठनात्कवचस्य तु । प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करेस्थितः ।।

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा

website ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।



पातु मां बटुको देवो भैरवः सर्वकर्मसु





अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः

Report this wiki page